Declension table of ?ukthavidha

Deva

NeuterSingularDualPlural
Nominativeukthavidham ukthavidhe ukthavidhāni
Vocativeukthavidha ukthavidhe ukthavidhāni
Accusativeukthavidham ukthavidhe ukthavidhāni
Instrumentalukthavidhena ukthavidhābhyām ukthavidhaiḥ
Dativeukthavidhāya ukthavidhābhyām ukthavidhebhyaḥ
Ablativeukthavidhāt ukthavidhābhyām ukthavidhebhyaḥ
Genitiveukthavidhasya ukthavidhayoḥ ukthavidhānām
Locativeukthavidhe ukthavidhayoḥ ukthavidheṣu

Compound ukthavidha -

Adverb -ukthavidham -ukthavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria