Declension table of ?ukthavidha

Deva

MasculineSingularDualPlural
Nominativeukthavidhaḥ ukthavidhau ukthavidhāḥ
Vocativeukthavidha ukthavidhau ukthavidhāḥ
Accusativeukthavidham ukthavidhau ukthavidhān
Instrumentalukthavidhena ukthavidhābhyām ukthavidhaiḥ ukthavidhebhiḥ
Dativeukthavidhāya ukthavidhābhyām ukthavidhebhyaḥ
Ablativeukthavidhāt ukthavidhābhyām ukthavidhebhyaḥ
Genitiveukthavidhasya ukthavidhayoḥ ukthavidhānām
Locativeukthavidhe ukthavidhayoḥ ukthavidheṣu

Compound ukthavidha -

Adverb -ukthavidham -ukthavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria