Declension table of ?ukthavatā

Deva

FeminineSingularDualPlural
Nominativeukthavatā ukthavate ukthavatāḥ
Vocativeukthavate ukthavate ukthavatāḥ
Accusativeukthavatām ukthavate ukthavatāḥ
Instrumentalukthavatayā ukthavatābhyām ukthavatābhiḥ
Dativeukthavatāyai ukthavatābhyām ukthavatābhyaḥ
Ablativeukthavatāyāḥ ukthavatābhyām ukthavatābhyaḥ
Genitiveukthavatāyāḥ ukthavatayoḥ ukthavatānām
Locativeukthavatāyām ukthavatayoḥ ukthavatāsu

Adverb -ukthavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria