Declension table of ?ukthavat

Deva

MasculineSingularDualPlural
Nominativeukthavān ukthavantau ukthavantaḥ
Vocativeukthavan ukthavantau ukthavantaḥ
Accusativeukthavantam ukthavantau ukthavataḥ
Instrumentalukthavatā ukthavadbhyām ukthavadbhiḥ
Dativeukthavate ukthavadbhyām ukthavadbhyaḥ
Ablativeukthavataḥ ukthavadbhyām ukthavadbhyaḥ
Genitiveukthavataḥ ukthavatoḥ ukthavatām
Locativeukthavati ukthavatoḥ ukthavatsu

Compound ukthavat -

Adverb -ukthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria