Declension table of ukthavardhana

Deva

NeuterSingularDualPlural
Nominativeukthavardhanam ukthavardhane ukthavardhanāni
Vocativeukthavardhana ukthavardhane ukthavardhanāni
Accusativeukthavardhanam ukthavardhane ukthavardhanāni
Instrumentalukthavardhanena ukthavardhanābhyām ukthavardhanaiḥ
Dativeukthavardhanāya ukthavardhanābhyām ukthavardhanebhyaḥ
Ablativeukthavardhanāt ukthavardhanābhyām ukthavardhanebhyaḥ
Genitiveukthavardhanasya ukthavardhanayoḥ ukthavardhanānām
Locativeukthavardhane ukthavardhanayoḥ ukthavardhaneṣu

Compound ukthavardhana -

Adverb -ukthavardhanam -ukthavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria