Declension table of ukthavardhana

Deva

MasculineSingularDualPlural
Nominativeukthavardhanaḥ ukthavardhanau ukthavardhanāḥ
Vocativeukthavardhana ukthavardhanau ukthavardhanāḥ
Accusativeukthavardhanam ukthavardhanau ukthavardhanān
Instrumentalukthavardhanena ukthavardhanābhyām ukthavardhanaiḥ ukthavardhanebhiḥ
Dativeukthavardhanāya ukthavardhanābhyām ukthavardhanebhyaḥ
Ablativeukthavardhanāt ukthavardhanābhyām ukthavardhanebhyaḥ
Genitiveukthavardhanasya ukthavardhanayoḥ ukthavardhanānām
Locativeukthavardhane ukthavardhanayoḥ ukthavardhaneṣu

Compound ukthavardhana -

Adverb -ukthavardhanam -ukthavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria