Declension table of ?ukthavāhas

Deva

NeuterSingularDualPlural
Nominativeukthavāhaḥ ukthavāhasī ukthavāhāṃsi
Vocativeukthavāhaḥ ukthavāhasī ukthavāhāṃsi
Accusativeukthavāhaḥ ukthavāhasī ukthavāhāṃsi
Instrumentalukthavāhasā ukthavāhobhyām ukthavāhobhiḥ
Dativeukthavāhase ukthavāhobhyām ukthavāhobhyaḥ
Ablativeukthavāhasaḥ ukthavāhobhyām ukthavāhobhyaḥ
Genitiveukthavāhasaḥ ukthavāhasoḥ ukthavāhasām
Locativeukthavāhasi ukthavāhasoḥ ukthavāhaḥsu

Compound ukthavāhas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria