Declension table of ?ukthāśastra

Deva

NeuterSingularDualPlural
Nominativeukthāśastram ukthāśastre ukthāśastrāṇi
Vocativeukthāśastra ukthāśastre ukthāśastrāṇi
Accusativeukthāśastram ukthāśastre ukthāśastrāṇi
Instrumentalukthāśastreṇa ukthāśastrābhyām ukthāśastraiḥ
Dativeukthāśastrāya ukthāśastrābhyām ukthāśastrebhyaḥ
Ablativeukthāśastrāt ukthāśastrābhyām ukthāśastrebhyaḥ
Genitiveukthāśastrasya ukthāśastrayoḥ ukthāśastrāṇām
Locativeukthāśastre ukthāśastrayoḥ ukthāśastreṣu

Compound ukthāśastra -

Adverb -ukthāśastram -ukthāśastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria