Declension table of ?ukthādi

Deva

MasculineSingularDualPlural
Nominativeukthādiḥ ukthādī ukthādayaḥ
Vocativeukthāde ukthādī ukthādayaḥ
Accusativeukthādim ukthādī ukthādīn
Instrumentalukthādinā ukthādibhyām ukthādibhiḥ
Dativeukthādaye ukthādibhyām ukthādibhyaḥ
Ablativeukthādeḥ ukthādibhyām ukthādibhyaḥ
Genitiveukthādeḥ ukthādyoḥ ukthādīnām
Locativeukthādau ukthādyoḥ ukthādiṣu

Compound ukthādi -

Adverb -ukthādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria