Declension table of ?ukthaṃvāc

Deva

FeminineSingularDualPlural
Nominativeukthaṃvāk ukthaṃvācau ukthaṃvācaḥ
Vocativeukthaṃvāk ukthaṃvācau ukthaṃvācaḥ
Accusativeukthaṃvācam ukthaṃvācau ukthaṃvācaḥ
Instrumentalukthaṃvācā ukthaṃvāgbhyām ukthaṃvāgbhiḥ
Dativeukthaṃvāce ukthaṃvāgbhyām ukthaṃvāgbhyaḥ
Ablativeukthaṃvācaḥ ukthaṃvāgbhyām ukthaṃvāgbhyaḥ
Genitiveukthaṃvācaḥ ukthaṃvācoḥ ukthaṃvācām
Locativeukthaṃvāci ukthaṃvācoḥ ukthaṃvākṣu

Compound ukthaṃvāk -

Adverb -ukthaṃvāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria