Declension table of ?uktavākyā

Deva

FeminineSingularDualPlural
Nominativeuktavākyā uktavākye uktavākyāḥ
Vocativeuktavākye uktavākye uktavākyāḥ
Accusativeuktavākyām uktavākye uktavākyāḥ
Instrumentaluktavākyayā uktavākyābhyām uktavākyābhiḥ
Dativeuktavākyāyai uktavākyābhyām uktavākyābhyaḥ
Ablativeuktavākyāyāḥ uktavākyābhyām uktavākyābhyaḥ
Genitiveuktavākyāyāḥ uktavākyayoḥ uktavākyānām
Locativeuktavākyāyām uktavākyayoḥ uktavākyāsu

Adverb -uktavākyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria