Declension table of ?uktatva

Deva

NeuterSingularDualPlural
Nominativeuktatvam uktatve uktatvāni
Vocativeuktatva uktatve uktatvāni
Accusativeuktatvam uktatve uktatvāni
Instrumentaluktatvena uktatvābhyām uktatvaiḥ
Dativeuktatvāya uktatvābhyām uktatvebhyaḥ
Ablativeuktatvāt uktatvābhyām uktatvebhyaḥ
Genitiveuktatvasya uktatvayoḥ uktatvānām
Locativeuktatve uktatvayoḥ uktatveṣu

Compound uktatva -

Adverb -uktatvam -uktatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria