Declension table of ?uktapūrva

Deva

MasculineSingularDualPlural
Nominativeuktapūrvaḥ uktapūrvau uktapūrvāḥ
Vocativeuktapūrva uktapūrvau uktapūrvāḥ
Accusativeuktapūrvam uktapūrvau uktapūrvān
Instrumentaluktapūrveṇa uktapūrvābhyām uktapūrvaiḥ uktapūrvebhiḥ
Dativeuktapūrvāya uktapūrvābhyām uktapūrvebhyaḥ
Ablativeuktapūrvāt uktapūrvābhyām uktapūrvebhyaḥ
Genitiveuktapūrvasya uktapūrvayoḥ uktapūrvāṇām
Locativeuktapūrve uktapūrvayoḥ uktapūrveṣu

Compound uktapūrva -

Adverb -uktapūrvam -uktapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria