Declension table of ?uktapratyukta

Deva

NeuterSingularDualPlural
Nominativeuktapratyuktam uktapratyukte uktapratyuktāni
Vocativeuktapratyukta uktapratyukte uktapratyuktāni
Accusativeuktapratyuktam uktapratyukte uktapratyuktāni
Instrumentaluktapratyuktena uktapratyuktābhyām uktapratyuktaiḥ
Dativeuktapratyuktāya uktapratyuktābhyām uktapratyuktebhyaḥ
Ablativeuktapratyuktāt uktapratyuktābhyām uktapratyuktebhyaḥ
Genitiveuktapratyuktasya uktapratyuktayoḥ uktapratyuktānām
Locativeuktapratyukte uktapratyuktayoḥ uktapratyukteṣu

Compound uktapratyukta -

Adverb -uktapratyuktam -uktapratyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria