Declension table of ?uktanirvāha

Deva

MasculineSingularDualPlural
Nominativeuktanirvāhaḥ uktanirvāhau uktanirvāhāḥ
Vocativeuktanirvāha uktanirvāhau uktanirvāhāḥ
Accusativeuktanirvāham uktanirvāhau uktanirvāhān
Instrumentaluktanirvāheṇa uktanirvāhābhyām uktanirvāhaiḥ uktanirvāhebhiḥ
Dativeuktanirvāhāya uktanirvāhābhyām uktanirvāhebhyaḥ
Ablativeuktanirvāhāt uktanirvāhābhyām uktanirvāhebhyaḥ
Genitiveuktanirvāhasya uktanirvāhayoḥ uktanirvāhāṇām
Locativeuktanirvāhe uktanirvāhayoḥ uktanirvāheṣu

Compound uktanirvāha -

Adverb -uktanirvāham -uktanirvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria