Declension table of ?uktamāśra

Deva

NeuterSingularDualPlural
Nominativeuktamāśram uktamāśre uktamāśrāṇi
Vocativeuktamāśra uktamāśre uktamāśrāṇi
Accusativeuktamāśram uktamāśre uktamāśrāṇi
Instrumentaluktamāśreṇa uktamāśrābhyām uktamāśraiḥ
Dativeuktamāśrāya uktamāśrābhyām uktamāśrebhyaḥ
Ablativeuktamāśrāt uktamāśrābhyām uktamāśrebhyaḥ
Genitiveuktamāśrasya uktamāśrayoḥ uktamāśrāṇām
Locativeuktamāśre uktamāśrayoḥ uktamāśreṣu

Compound uktamāśra -

Adverb -uktamāśram -uktamāśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria