Declension table of ?uktamāśra

Deva

MasculineSingularDualPlural
Nominativeuktamāśraḥ uktamāśrau uktamāśrāḥ
Vocativeuktamāśra uktamāśrau uktamāśrāḥ
Accusativeuktamāśram uktamāśrau uktamāśrān
Instrumentaluktamāśreṇa uktamāśrābhyām uktamāśraiḥ uktamāśrebhiḥ
Dativeuktamāśrāya uktamāśrābhyām uktamāśrebhyaḥ
Ablativeuktamāśrāt uktamāśrābhyām uktamāśrebhyaḥ
Genitiveuktamāśrasya uktamāśrayoḥ uktamāśrāṇām
Locativeuktamāśre uktamāśrayoḥ uktamāśreṣu

Compound uktamāśra -

Adverb -uktamāśram -uktamāśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria