Declension table of ?uktabhāva

Deva

NeuterSingularDualPlural
Nominativeuktabhāvam uktabhāve uktabhāvāni
Vocativeuktabhāva uktabhāve uktabhāvāni
Accusativeuktabhāvam uktabhāve uktabhāvāni
Instrumentaluktabhāvena uktabhāvābhyām uktabhāvaiḥ
Dativeuktabhāvāya uktabhāvābhyām uktabhāvebhyaḥ
Ablativeuktabhāvāt uktabhāvābhyām uktabhāvebhyaḥ
Genitiveuktabhāvasya uktabhāvayoḥ uktabhāvānām
Locativeuktabhāve uktabhāvayoḥ uktabhāveṣu

Compound uktabhāva -

Adverb -uktabhāvam -uktabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria