Declension table of uktārtha

Deva

NeuterSingularDualPlural
Nominativeuktārtham uktārthe uktārthāni
Vocativeuktārtha uktārthe uktārthāni
Accusativeuktārtham uktārthe uktārthāni
Instrumentaluktārthena uktārthābhyām uktārthaiḥ
Dativeuktārthāya uktārthābhyām uktārthebhyaḥ
Ablativeuktārthāt uktārthābhyām uktārthebhyaḥ
Genitiveuktārthasya uktārthayoḥ uktārthānām
Locativeuktārthe uktārthayoḥ uktārtheṣu

Compound uktārtha -

Adverb -uktārtham -uktārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria