Declension table of ?uktānuśāsana

Deva

NeuterSingularDualPlural
Nominativeuktānuśāsanam uktānuśāsane uktānuśāsanāni
Vocativeuktānuśāsana uktānuśāsane uktānuśāsanāni
Accusativeuktānuśāsanam uktānuśāsane uktānuśāsanāni
Instrumentaluktānuśāsanena uktānuśāsanābhyām uktānuśāsanaiḥ
Dativeuktānuśāsanāya uktānuśāsanābhyām uktānuśāsanebhyaḥ
Ablativeuktānuśāsanāt uktānuśāsanābhyām uktānuśāsanebhyaḥ
Genitiveuktānuśāsanasya uktānuśāsanayoḥ uktānuśāsanānām
Locativeuktānuśāsane uktānuśāsanayoḥ uktānuśāsaneṣu

Compound uktānuśāsana -

Adverb -uktānuśāsanam -uktānuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria