Declension table of ?ukhāsambharaṇa

Deva

NeuterSingularDualPlural
Nominativeukhāsambharaṇam ukhāsambharaṇe ukhāsambharaṇāni
Vocativeukhāsambharaṇa ukhāsambharaṇe ukhāsambharaṇāni
Accusativeukhāsambharaṇam ukhāsambharaṇe ukhāsambharaṇāni
Instrumentalukhāsambharaṇena ukhāsambharaṇābhyām ukhāsambharaṇaiḥ
Dativeukhāsambharaṇāya ukhāsambharaṇābhyām ukhāsambharaṇebhyaḥ
Ablativeukhāsambharaṇāt ukhāsambharaṇābhyām ukhāsambharaṇebhyaḥ
Genitiveukhāsambharaṇasya ukhāsambharaṇayoḥ ukhāsambharaṇānām
Locativeukhāsambharaṇe ukhāsambharaṇayoḥ ukhāsambharaṇeṣu

Compound ukhāsambharaṇa -

Adverb -ukhāsambharaṇam -ukhāsambharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria