Declension table of ?ukṣavaśa

Deva

MasculineSingularDualPlural
Nominativeukṣavaśaḥ ukṣavaśau ukṣavaśāḥ
Vocativeukṣavaśa ukṣavaśau ukṣavaśāḥ
Accusativeukṣavaśam ukṣavaśau ukṣavaśān
Instrumentalukṣavaśena ukṣavaśābhyām ukṣavaśaiḥ ukṣavaśebhiḥ
Dativeukṣavaśāya ukṣavaśābhyām ukṣavaśebhyaḥ
Ablativeukṣavaśāt ukṣavaśābhyām ukṣavaśebhyaḥ
Genitiveukṣavaśasya ukṣavaśayoḥ ukṣavaśānām
Locativeukṣavaśe ukṣavaśayoḥ ukṣavaśeṣu

Compound ukṣavaśa -

Adverb -ukṣavaśam -ukṣavaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria