Declension table of ukṣatara

Deva

MasculineSingularDualPlural
Nominativeukṣataraḥ ukṣatarau ukṣatarāḥ
Vocativeukṣatara ukṣatarau ukṣatarāḥ
Accusativeukṣataram ukṣatarau ukṣatarān
Instrumentalukṣatareṇa ukṣatarābhyām ukṣataraiḥ ukṣatarebhiḥ
Dativeukṣatarāya ukṣatarābhyām ukṣatarebhyaḥ
Ablativeukṣatarāt ukṣatarābhyām ukṣatarebhyaḥ
Genitiveukṣatarasya ukṣatarayoḥ ukṣatarāṇām
Locativeukṣatare ukṣatarayoḥ ukṣatareṣu

Compound ukṣatara -

Adverb -ukṣataram -ukṣatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria