Declension table of ?ukṣasena

Deva

MasculineSingularDualPlural
Nominativeukṣasenaḥ ukṣasenau ukṣasenāḥ
Vocativeukṣasena ukṣasenau ukṣasenāḥ
Accusativeukṣasenam ukṣasenau ukṣasenān
Instrumentalukṣasenena ukṣasenābhyām ukṣasenaiḥ ukṣasenebhiḥ
Dativeukṣasenāya ukṣasenābhyām ukṣasenebhyaḥ
Ablativeukṣasenāt ukṣasenābhyām ukṣasenebhyaḥ
Genitiveukṣasenasya ukṣasenayoḥ ukṣasenānām
Locativeukṣasene ukṣasenayoḥ ukṣaseneṣu

Compound ukṣasena -

Adverb -ukṣasenam -ukṣasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria