Declension table of ?ukṣaṇyu

Deva

NeuterSingularDualPlural
Nominativeukṣaṇyu ukṣaṇyunī ukṣaṇyūni
Vocativeukṣaṇyu ukṣaṇyunī ukṣaṇyūni
Accusativeukṣaṇyu ukṣaṇyunī ukṣaṇyūni
Instrumentalukṣaṇyunā ukṣaṇyubhyām ukṣaṇyubhiḥ
Dativeukṣaṇyune ukṣaṇyubhyām ukṣaṇyubhyaḥ
Ablativeukṣaṇyunaḥ ukṣaṇyubhyām ukṣaṇyubhyaḥ
Genitiveukṣaṇyunaḥ ukṣaṇyunoḥ ukṣaṇyūnām
Locativeukṣaṇyuni ukṣaṇyunoḥ ukṣaṇyuṣu

Compound ukṣaṇyu -

Adverb -ukṣaṇyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria