Declension table of ?ukṣaṇyu

Deva

MasculineSingularDualPlural
Nominativeukṣaṇyuḥ ukṣaṇyū ukṣaṇyavaḥ
Vocativeukṣaṇyo ukṣaṇyū ukṣaṇyavaḥ
Accusativeukṣaṇyum ukṣaṇyū ukṣaṇyūn
Instrumentalukṣaṇyunā ukṣaṇyubhyām ukṣaṇyubhiḥ
Dativeukṣaṇyave ukṣaṇyubhyām ukṣaṇyubhyaḥ
Ablativeukṣaṇyoḥ ukṣaṇyubhyām ukṣaṇyubhyaḥ
Genitiveukṣaṇyoḥ ukṣaṇyvoḥ ukṣaṇyūnām
Locativeukṣaṇyau ukṣaṇyvoḥ ukṣaṇyuṣu

Compound ukṣaṇyu -

Adverb -ukṣaṇyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria