Declension table of ?ukṣaṇyāyana

Deva

MasculineSingularDualPlural
Nominativeukṣaṇyāyanaḥ ukṣaṇyāyanau ukṣaṇyāyanāḥ
Vocativeukṣaṇyāyana ukṣaṇyāyanau ukṣaṇyāyanāḥ
Accusativeukṣaṇyāyanam ukṣaṇyāyanau ukṣaṇyāyanān
Instrumentalukṣaṇyāyanena ukṣaṇyāyanābhyām ukṣaṇyāyanaiḥ ukṣaṇyāyanebhiḥ
Dativeukṣaṇyāyanāya ukṣaṇyāyanābhyām ukṣaṇyāyanebhyaḥ
Ablativeukṣaṇyāyanāt ukṣaṇyāyanābhyām ukṣaṇyāyanebhyaḥ
Genitiveukṣaṇyāyanasya ukṣaṇyāyanayoḥ ukṣaṇyāyanānām
Locativeukṣaṇyāyane ukṣaṇyāyanayoḥ ukṣaṇyāyaneṣu

Compound ukṣaṇyāyana -

Adverb -ukṣaṇyāyanam -ukṣaṇyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria