Declension table of ?ukṣaṇa

Deva

NeuterSingularDualPlural
Nominativeukṣaṇam ukṣaṇe ukṣaṇāni
Vocativeukṣaṇa ukṣaṇe ukṣaṇāni
Accusativeukṣaṇam ukṣaṇe ukṣaṇāni
Instrumentalukṣaṇena ukṣaṇābhyām ukṣaṇaiḥ
Dativeukṣaṇāya ukṣaṇābhyām ukṣaṇebhyaḥ
Ablativeukṣaṇāt ukṣaṇābhyām ukṣaṇebhyaḥ
Genitiveukṣaṇasya ukṣaṇayoḥ ukṣaṇānām
Locativeukṣaṇe ukṣaṇayoḥ ukṣaṇeṣu

Compound ukṣaṇa -

Adverb -ukṣaṇam -ukṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria