Declension table of ukṣa

Deva

NeuterSingularDualPlural
Nominativeukṣam ukṣe ukṣāṇi
Vocativeukṣa ukṣe ukṣāṇi
Accusativeukṣam ukṣe ukṣāṇi
Instrumentalukṣeṇa ukṣābhyām ukṣaiḥ
Dativeukṣāya ukṣābhyām ukṣebhyaḥ
Ablativeukṣāt ukṣābhyām ukṣebhyaḥ
Genitiveukṣasya ukṣayoḥ ukṣāṇām
Locativeukṣe ukṣayoḥ ukṣeṣu

Compound ukṣa -

Adverb -ukṣam -ukṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria