Declension table of ?ukṣṇorandhra

Deva

MasculineSingularDualPlural
Nominativeukṣṇorandhraḥ ukṣṇorandhrau ukṣṇorandhrāḥ
Vocativeukṣṇorandhra ukṣṇorandhrau ukṣṇorandhrāḥ
Accusativeukṣṇorandhram ukṣṇorandhrau ukṣṇorandhrān
Instrumentalukṣṇorandhreṇa ukṣṇorandhrābhyām ukṣṇorandhraiḥ ukṣṇorandhrebhiḥ
Dativeukṣṇorandhrāya ukṣṇorandhrābhyām ukṣṇorandhrebhyaḥ
Ablativeukṣṇorandhrāt ukṣṇorandhrābhyām ukṣṇorandhrebhyaḥ
Genitiveukṣṇorandhrasya ukṣṇorandhrayoḥ ukṣṇorandhrāṇām
Locativeukṣṇorandhre ukṣṇorandhrayoḥ ukṣṇorandhreṣu

Compound ukṣṇorandhra -

Adverb -ukṣṇorandhram -ukṣṇorandhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria