Declension table of ?ujjvalitatva

Deva

NeuterSingularDualPlural
Nominativeujjvalitatvam ujjvalitatve ujjvalitatvāni
Vocativeujjvalitatva ujjvalitatve ujjvalitatvāni
Accusativeujjvalitatvam ujjvalitatve ujjvalitatvāni
Instrumentalujjvalitatvena ujjvalitatvābhyām ujjvalitatvaiḥ
Dativeujjvalitatvāya ujjvalitatvābhyām ujjvalitatvebhyaḥ
Ablativeujjvalitatvāt ujjvalitatvābhyām ujjvalitatvebhyaḥ
Genitiveujjvalitatvasya ujjvalitatvayoḥ ujjvalitatvānām
Locativeujjvalitatve ujjvalitatvayoḥ ujjvalitatveṣu

Compound ujjvalitatva -

Adverb -ujjvalitatvam -ujjvalitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria