Declension table of ?ujjvalita

Deva

NeuterSingularDualPlural
Nominativeujjvalitam ujjvalite ujjvalitāni
Vocativeujjvalita ujjvalite ujjvalitāni
Accusativeujjvalitam ujjvalite ujjvalitāni
Instrumentalujjvalitena ujjvalitābhyām ujjvalitaiḥ
Dativeujjvalitāya ujjvalitābhyām ujjvalitebhyaḥ
Ablativeujjvalitāt ujjvalitābhyām ujjvalitebhyaḥ
Genitiveujjvalitasya ujjvalitayoḥ ujjvalitānām
Locativeujjvalite ujjvalitayoḥ ujjvaliteṣu

Compound ujjvalita -

Adverb -ujjvalitam -ujjvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria