Declension table of ujjvalatva

Deva

NeuterSingularDualPlural
Nominativeujjvalatvam ujjvalatve ujjvalatvāni
Vocativeujjvalatva ujjvalatve ujjvalatvāni
Accusativeujjvalatvam ujjvalatve ujjvalatvāni
Instrumentalujjvalatvena ujjvalatvābhyām ujjvalatvaiḥ
Dativeujjvalatvāya ujjvalatvābhyām ujjvalatvebhyaḥ
Ablativeujjvalatvāt ujjvalatvābhyām ujjvalatvebhyaḥ
Genitiveujjvalatvasya ujjvalatvayoḥ ujjvalatvānām
Locativeujjvalatve ujjvalatvayoḥ ujjvalatveṣu

Compound ujjvalatva -

Adverb -ujjvalatvam -ujjvalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria