Declension table of ?ujjvalabhāṣya

Deva

NeuterSingularDualPlural
Nominativeujjvalabhāṣyam ujjvalabhāṣye ujjvalabhāṣyāṇi
Vocativeujjvalabhāṣya ujjvalabhāṣye ujjvalabhāṣyāṇi
Accusativeujjvalabhāṣyam ujjvalabhāṣye ujjvalabhāṣyāṇi
Instrumentalujjvalabhāṣyeṇa ujjvalabhāṣyābhyām ujjvalabhāṣyaiḥ
Dativeujjvalabhāṣyāya ujjvalabhāṣyābhyām ujjvalabhāṣyebhyaḥ
Ablativeujjvalabhāṣyāt ujjvalabhāṣyābhyām ujjvalabhāṣyebhyaḥ
Genitiveujjvalabhāṣyasya ujjvalabhāṣyayoḥ ujjvalabhāṣyāṇām
Locativeujjvalabhāṣye ujjvalabhāṣyayoḥ ujjvalabhāṣyeṣu

Compound ujjvalabhāṣya -

Adverb -ujjvalabhāṣyam -ujjvalabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria