Declension table of ?ujjvālana

Deva

NeuterSingularDualPlural
Nominativeujjvālanam ujjvālane ujjvālanāni
Vocativeujjvālana ujjvālane ujjvālanāni
Accusativeujjvālanam ujjvālane ujjvālanāni
Instrumentalujjvālanena ujjvālanābhyām ujjvālanaiḥ
Dativeujjvālanāya ujjvālanābhyām ujjvālanebhyaḥ
Ablativeujjvālanāt ujjvālanābhyām ujjvālanebhyaḥ
Genitiveujjvālanasya ujjvālanayoḥ ujjvālanānām
Locativeujjvālane ujjvālanayoḥ ujjvālaneṣu

Compound ujjvālana -

Adverb -ujjvālanam -ujjvālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria