Declension table of ?ujjūṭitā

Deva

FeminineSingularDualPlural
Nominativeujjūṭitā ujjūṭite ujjūṭitāḥ
Vocativeujjūṭite ujjūṭite ujjūṭitāḥ
Accusativeujjūṭitām ujjūṭite ujjūṭitāḥ
Instrumentalujjūṭitayā ujjūṭitābhyām ujjūṭitābhiḥ
Dativeujjūṭitāyai ujjūṭitābhyām ujjūṭitābhyaḥ
Ablativeujjūṭitāyāḥ ujjūṭitābhyām ujjūṭitābhyaḥ
Genitiveujjūṭitāyāḥ ujjūṭitayoḥ ujjūṭitānām
Locativeujjūṭitāyām ujjūṭitayoḥ ujjūṭitāsu

Adverb -ujjūṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria