Declension table of ?ujjigamiṣā

Deva

FeminineSingularDualPlural
Nominativeujjigamiṣā ujjigamiṣe ujjigamiṣāḥ
Vocativeujjigamiṣe ujjigamiṣe ujjigamiṣāḥ
Accusativeujjigamiṣām ujjigamiṣe ujjigamiṣāḥ
Instrumentalujjigamiṣayā ujjigamiṣābhyām ujjigamiṣābhiḥ
Dativeujjigamiṣāyai ujjigamiṣābhyām ujjigamiṣābhyaḥ
Ablativeujjigamiṣāyāḥ ujjigamiṣābhyām ujjigamiṣābhyaḥ
Genitiveujjigamiṣāyāḥ ujjigamiṣayoḥ ujjigamiṣāṇām
Locativeujjigamiṣāyām ujjigamiṣayoḥ ujjigamiṣāsu

Adverb -ujjigamiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria