Declension table of ?ujjhitavatā

Deva

FeminineSingularDualPlural
Nominativeujjhitavatā ujjhitavate ujjhitavatāḥ
Vocativeujjhitavate ujjhitavate ujjhitavatāḥ
Accusativeujjhitavatām ujjhitavate ujjhitavatāḥ
Instrumentalujjhitavatayā ujjhitavatābhyām ujjhitavatābhiḥ
Dativeujjhitavatāyai ujjhitavatābhyām ujjhitavatābhyaḥ
Ablativeujjhitavatāyāḥ ujjhitavatābhyām ujjhitavatābhyaḥ
Genitiveujjhitavatāyāḥ ujjhitavatayoḥ ujjhitavatānām
Locativeujjhitavatāyām ujjhitavatayoḥ ujjhitavatāsu

Adverb -ujjhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria