Declension table of ?ujjhaṭita

Deva

NeuterSingularDualPlural
Nominativeujjhaṭitam ujjhaṭite ujjhaṭitāni
Vocativeujjhaṭita ujjhaṭite ujjhaṭitāni
Accusativeujjhaṭitam ujjhaṭite ujjhaṭitāni
Instrumentalujjhaṭitena ujjhaṭitābhyām ujjhaṭitaiḥ
Dativeujjhaṭitāya ujjhaṭitābhyām ujjhaṭitebhyaḥ
Ablativeujjhaṭitāt ujjhaṭitābhyām ujjhaṭitebhyaḥ
Genitiveujjhaṭitasya ujjhaṭitayoḥ ujjhaṭitānām
Locativeujjhaṭite ujjhaṭitayoḥ ujjhaṭiteṣu

Compound ujjhaṭita -

Adverb -ujjhaṭitam -ujjhaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria