Declension table of ?ujjeṣavat

Deva

NeuterSingularDualPlural
Nominativeujjeṣavat ujjeṣavantī ujjeṣavatī ujjeṣavanti
Vocativeujjeṣavat ujjeṣavantī ujjeṣavatī ujjeṣavanti
Accusativeujjeṣavat ujjeṣavantī ujjeṣavatī ujjeṣavanti
Instrumentalujjeṣavatā ujjeṣavadbhyām ujjeṣavadbhiḥ
Dativeujjeṣavate ujjeṣavadbhyām ujjeṣavadbhyaḥ
Ablativeujjeṣavataḥ ujjeṣavadbhyām ujjeṣavadbhyaḥ
Genitiveujjeṣavataḥ ujjeṣavatoḥ ujjeṣavatām
Locativeujjeṣavati ujjeṣavatoḥ ujjeṣavatsu

Adverb -ujjeṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria