Declension table of ?ujjeṣavat

Deva

MasculineSingularDualPlural
Nominativeujjeṣavān ujjeṣavantau ujjeṣavantaḥ
Vocativeujjeṣavan ujjeṣavantau ujjeṣavantaḥ
Accusativeujjeṣavantam ujjeṣavantau ujjeṣavataḥ
Instrumentalujjeṣavatā ujjeṣavadbhyām ujjeṣavadbhiḥ
Dativeujjeṣavate ujjeṣavadbhyām ujjeṣavadbhyaḥ
Ablativeujjeṣavataḥ ujjeṣavadbhyām ujjeṣavadbhyaḥ
Genitiveujjeṣavataḥ ujjeṣavatoḥ ujjeṣavatām
Locativeujjeṣavati ujjeṣavatoḥ ujjeṣavatsu

Compound ujjeṣavat -

Adverb -ujjeṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria