Declension table of ?ujjeṣa

Deva

NeuterSingularDualPlural
Nominativeujjeṣam ujjeṣe ujjeṣāṇi
Vocativeujjeṣa ujjeṣe ujjeṣāṇi
Accusativeujjeṣam ujjeṣe ujjeṣāṇi
Instrumentalujjeṣeṇa ujjeṣābhyām ujjeṣaiḥ
Dativeujjeṣāya ujjeṣābhyām ujjeṣebhyaḥ
Ablativeujjeṣāt ujjeṣābhyām ujjeṣebhyaḥ
Genitiveujjeṣasya ujjeṣayoḥ ujjeṣāṇām
Locativeujjeṣe ujjeṣayoḥ ujjeṣeṣu

Compound ujjeṣa -

Adverb -ujjeṣam -ujjeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria