Declension table of ?ujjayanta

Deva

MasculineSingularDualPlural
Nominativeujjayantaḥ ujjayantau ujjayantāḥ
Vocativeujjayanta ujjayantau ujjayantāḥ
Accusativeujjayantam ujjayantau ujjayantān
Instrumentalujjayantena ujjayantābhyām ujjayantaiḥ ujjayantebhiḥ
Dativeujjayantāya ujjayantābhyām ujjayantebhyaḥ
Ablativeujjayantāt ujjayantābhyām ujjayantebhyaḥ
Genitiveujjayantasya ujjayantayoḥ ujjayantānām
Locativeujjayante ujjayantayoḥ ujjayanteṣu

Compound ujjayanta -

Adverb -ujjayantam -ujjayantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria