Declension table of ?ujjāsana

Deva

NeuterSingularDualPlural
Nominativeujjāsanam ujjāsane ujjāsanāni
Vocativeujjāsana ujjāsane ujjāsanāni
Accusativeujjāsanam ujjāsane ujjāsanāni
Instrumentalujjāsanena ujjāsanābhyām ujjāsanaiḥ
Dativeujjāsanāya ujjāsanābhyām ujjāsanebhyaḥ
Ablativeujjāsanāt ujjāsanābhyām ujjāsanebhyaḥ
Genitiveujjāsanasya ujjāsanayoḥ ujjāsanānām
Locativeujjāsane ujjāsanayoḥ ujjāsaneṣu

Compound ujjāsana -

Adverb -ujjāsanam -ujjāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria