Declension table of ?ujjāgara

Deva

MasculineSingularDualPlural
Nominativeujjāgaraḥ ujjāgarau ujjāgarāḥ
Vocativeujjāgara ujjāgarau ujjāgarāḥ
Accusativeujjāgaram ujjāgarau ujjāgarān
Instrumentalujjāgareṇa ujjāgarābhyām ujjāgaraiḥ ujjāgarebhiḥ
Dativeujjāgarāya ujjāgarābhyām ujjāgarebhyaḥ
Ablativeujjāgarāt ujjāgarābhyām ujjāgarebhyaḥ
Genitiveujjāgarasya ujjāgarayoḥ ujjāgarāṇām
Locativeujjāgare ujjāgarayoḥ ujjāgareṣu

Compound ujjāgara -

Adverb -ujjāgaram -ujjāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria