Declension table of ?ujjṛmbhitā

Deva

FeminineSingularDualPlural
Nominativeujjṛmbhitā ujjṛmbhite ujjṛmbhitāḥ
Vocativeujjṛmbhite ujjṛmbhite ujjṛmbhitāḥ
Accusativeujjṛmbhitām ujjṛmbhite ujjṛmbhitāḥ
Instrumentalujjṛmbhitayā ujjṛmbhitābhyām ujjṛmbhitābhiḥ
Dativeujjṛmbhitāyai ujjṛmbhitābhyām ujjṛmbhitābhyaḥ
Ablativeujjṛmbhitāyāḥ ujjṛmbhitābhyām ujjṛmbhitābhyaḥ
Genitiveujjṛmbhitāyāḥ ujjṛmbhitayoḥ ujjṛmbhitānām
Locativeujjṛmbhitāyām ujjṛmbhitayoḥ ujjṛmbhitāsu

Adverb -ujjṛmbhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria