Declension table of ?uhuvāyivāsiṣṭha

Deva

NeuterSingularDualPlural
Nominativeuhuvāyivāsiṣṭham uhuvāyivāsiṣṭhe uhuvāyivāsiṣṭhāni
Vocativeuhuvāyivāsiṣṭha uhuvāyivāsiṣṭhe uhuvāyivāsiṣṭhāni
Accusativeuhuvāyivāsiṣṭham uhuvāyivāsiṣṭhe uhuvāyivāsiṣṭhāni
Instrumentaluhuvāyivāsiṣṭhena uhuvāyivāsiṣṭhābhyām uhuvāyivāsiṣṭhaiḥ
Dativeuhuvāyivāsiṣṭhāya uhuvāyivāsiṣṭhābhyām uhuvāyivāsiṣṭhebhyaḥ
Ablativeuhuvāyivāsiṣṭhāt uhuvāyivāsiṣṭhābhyām uhuvāyivāsiṣṭhebhyaḥ
Genitiveuhuvāyivāsiṣṭhasya uhuvāyivāsiṣṭhayoḥ uhuvāyivāsiṣṭhānām
Locativeuhuvāyivāsiṣṭhe uhuvāyivāsiṣṭhayoḥ uhuvāyivāsiṣṭheṣu

Compound uhuvāyivāsiṣṭha -

Adverb -uhuvāyivāsiṣṭham -uhuvāyivāsiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria