Declension table of ?ugraśravaṇadarśanā

Deva

FeminineSingularDualPlural
Nominativeugraśravaṇadarśanā ugraśravaṇadarśane ugraśravaṇadarśanāḥ
Vocativeugraśravaṇadarśane ugraśravaṇadarśane ugraśravaṇadarśanāḥ
Accusativeugraśravaṇadarśanām ugraśravaṇadarśane ugraśravaṇadarśanāḥ
Instrumentalugraśravaṇadarśanayā ugraśravaṇadarśanābhyām ugraśravaṇadarśanābhiḥ
Dativeugraśravaṇadarśanāyai ugraśravaṇadarśanābhyām ugraśravaṇadarśanābhyaḥ
Ablativeugraśravaṇadarśanāyāḥ ugraśravaṇadarśanābhyām ugraśravaṇadarśanābhyaḥ
Genitiveugraśravaṇadarśanāyāḥ ugraśravaṇadarśanayoḥ ugraśravaṇadarśanānām
Locativeugraśravaṇadarśanāyām ugraśravaṇadarśanayoḥ ugraśravaṇadarśanāsu

Adverb -ugraśravaṇadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria