Declension table of ?ugraśravaṇadarśana

Deva

NeuterSingularDualPlural
Nominativeugraśravaṇadarśanam ugraśravaṇadarśane ugraśravaṇadarśanāni
Vocativeugraśravaṇadarśana ugraśravaṇadarśane ugraśravaṇadarśanāni
Accusativeugraśravaṇadarśanam ugraśravaṇadarśane ugraśravaṇadarśanāni
Instrumentalugraśravaṇadarśanena ugraśravaṇadarśanābhyām ugraśravaṇadarśanaiḥ
Dativeugraśravaṇadarśanāya ugraśravaṇadarśanābhyām ugraśravaṇadarśanebhyaḥ
Ablativeugraśravaṇadarśanāt ugraśravaṇadarśanābhyām ugraśravaṇadarśanebhyaḥ
Genitiveugraśravaṇadarśanasya ugraśravaṇadarśanayoḥ ugraśravaṇadarśanānām
Locativeugraśravaṇadarśane ugraśravaṇadarśanayoḥ ugraśravaṇadarśaneṣu

Compound ugraśravaṇadarśana -

Adverb -ugraśravaṇadarśanam -ugraśravaṇadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria