Declension table of ?ugraśakti

Deva

MasculineSingularDualPlural
Nominativeugraśaktiḥ ugraśaktī ugraśaktayaḥ
Vocativeugraśakte ugraśaktī ugraśaktayaḥ
Accusativeugraśaktim ugraśaktī ugraśaktīn
Instrumentalugraśaktinā ugraśaktibhyām ugraśaktibhiḥ
Dativeugraśaktaye ugraśaktibhyām ugraśaktibhyaḥ
Ablativeugraśakteḥ ugraśaktibhyām ugraśaktibhyaḥ
Genitiveugraśakteḥ ugraśaktyoḥ ugraśaktīnām
Locativeugraśaktau ugraśaktyoḥ ugraśaktiṣu

Compound ugraśakti -

Adverb -ugraśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria